平安吉祥祈祷是《NTI Mantra》(Shanti Mantra,又称《安上半部咒》)最常用于祈祷的梵歌。

比较有名的有数则,本辑是摘录自「自在奥义书」(Īśā upaniṣad,又名Īśāvāsya upaniṣad)的祈祷文,此外,本梵唱也出现在大森林奥义书(Bṛhadāraṇyaka upaniṣad)第五章第一节。原文出处有的有「愿所的一切 平安吉祥」(Oṃ śāntiḥ śāntiḥ śāntiḥ)的字句,但有的没有,不过有不少的人将此梵唱归入「平安吉祥祷诵」(Śānti mantra),并在梵唱最后加入Oṃ śāntiḥ śāntiḥśāntiḥ。

二、平安吉祥祷诵(Śānti Mantra)四

(一)原梵文版

(Om)

Pῡrṇam adaḥpῡrṇam idam (那个(至上)是圆满的,这个(个体)是圆满的)

Pῡrṇāt pῡrṇam udacyate ((个体的)圆满来自于圆满(的至上))

Pῡrṇasya pῡrṇam ādāya (从圆满(的至上)获得了(个体)的圆满)

Pῡrṇam evāvaśiṣyate (唯有此(来自于至上的)圆满,始终保持圆满)

(Oṃ śāntiḥ śāntiḥ śāntiḥ )(Om 愿一切平安吉祥)

(二)其他语系型梵文版

(Om)

Poorṇam adah poorṇam idam

Poorṇaat poorṇam udacyate

Poorṇasya poorṇam aadaaya

Poorṇam evaavashishyate

(Om shaantiḥ shaantiḥ shaantiḥ)

(三)英语系改写版一

(Om)

Purnam adah purnam idam

Purnat purnam udachyate

Purnasya purnam adaya

Purnam evaavashishyate

(Om shantih shantih shantih)

(四)英语系改写版二

(Om)

Poornam adah poornam idam

Poornat poornam udachyate

Poornasya poornam adaya

Poornam evavashishyate

(Om shantih shantih shantih)

三、梵咒的每个字词解说如下

pῡrṇam:圆满

adaḥ:那、那个

idam:这、这个

pῡrṇāt:从圆满

udacyate:来自于

pῡrṇasya:圆满的

ādāya:获得、取得

eva:即、唯有此、真实地

avaśiṣyate:仅存、所剩的

evāvaśiṣyate:唯有此(圆满)被维持

四、整段梵咒的直接意义

(Om)

至上是圆满的,个体也是圆满的

个体的圆满来自于圆满的至上

从圆满的至上获得了个体的圆满

唯有此来自于至上的圆满,始终保持圆满

(Om 愿一切平安吉祥)

五、解说

1. 原文的开始没有Om,但一般习惯上会在开始的时候加上Om。

2. 有些梵文体系会将ῡ改成oo,将ś改成sh,并将ṣ改成s’或sh。

3. 如前言所述,此梵唱的原文出处有的有「愿所的一切平安吉祥」(Oṃ śāntiḥ śāntiḥ śāntiḥ)的字句,有的则没有,不过有不少人将此梵唱归入「平安吉祥祷诵」(Śānti mantra),并在梵唱最后加入Oṃ śāntiḥ śāntiḥ śāntiḥ。

4. 此梵唱是在表述个体的圆满是来自于圆满的至上,唯有来自于圆满至上的个体,其圆满才能始终保持。所以每个个体更应心怀至上,念念至上,心不离道,因为个体的圆满,实际上是来自于圆满的至上。是一首非常具有神圣意涵的梵唱。

5. 梵唱的研习不在于理解每个字或每一句的意义,而在于以虔诚之心,身体力行,融入梵唱的神圣境地。

添加微信认证公众号:瑜伽健身瘦身

获得专业女性瑜伽、健身、瘦身专业方案

微信客服:yogaliren01

1.《瑜伽shanti怎么读》援引自互联网,旨在传递更多网络信息知识,仅代表作者本人观点,与本网站无关,侵删请联系页脚下方联系方式。

2.《瑜伽shanti怎么读》仅供读者参考,本网站未对该内容进行证实,对其原创性、真实性、完整性、及时性不作任何保证。

3.文章转载时请保留本站内容来源地址,https://www.lu-xu.com/tiyu/2060108.html